Biblioteca
Início
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Livros
Básicos
Referenciados
Ensaios
Narrativas dos Ācaryas
Filosófico dos Ācaryas
Por Śrīla Prabhupāda
Os Grandes Clássicos
Sobre Śrīla Prabhupāda
Narrativas dos discípulos de Prabhupāda
Filosóficos dos discípulos de Prabhupāda
Publicação de jornal
Biblioteca inteira
Sitios
ISKCON Virtual Temple
Istagosthi Virtual
Calendário Vaiṣṇava
Kṛṣṇa West
Bhagavad-gītā - Como Ele É
EM PROCESSO
<<
9 - O Conhecimento Mais Confidencial
>>
Tradução
Transliteração
Devanagari
9.1
śrī-bhagavān uvāca
.
idaṁ tu te guhya-tamaṁ
.
pravakṣyāmy anasūyave
.
jñānaṁ vijñāna-sahitaṁ
.
yaj jñātvā mokṣyase ’śubhāt
9.2
rāja-vidyā rāja-guhyaṁ
.
pavitram idam uttamam
.
pratyakṣāvagamaṁ dharmyaṁ
.
su-sukhaṁ kartum avyayam
9.3
aśraddadhānāḥ puruṣā
.
dharmasyāsya paran-tapa
.
aprāpya māṁ nivartante
.
mṛtyu-saṁsāra-vartmani
9.4
mayā tatam idaṁ sarvaṁ
.
jagad avyakta-mūrtinā
.
mat-sthāni sarva-bhūtāni
.
na cāhaṁ teṣv avasthitaḥ
9.5
na ca mat-sthāni bhūtāni
.
paśya me yogam aiśvaram
.
bhūta-bhṛn na ca bhūta-stho
.
mamātmā bhūta-bhāvanaḥ
9.6
yathākāśa-sthito nityaṁ
.
vāyuḥ sarvatra-go mahān
.
tathā sarvāṇi bhūtāni
.
mat-sthānīty upadhāraya
9.7
sarva-bhūtāni kaunteya
.
prakṛtiṁ yānti māmikām
.
kalpa-kṣaye punas tāni
.
kalpādau visṛjāmy aham
9.8
prakṛtiṁ svām avaṣṭabhya
.
visṛjāmi punaḥ punaḥ
.
bhūta-grāmam imaṁ kṛtsnam
.
avaśaṁ prakṛter vaśāt
9.9
na ca māṁ tāni karmāṇi
.
nibadhnanti dhanañ-jaya
.
udāsīna-vad āsīnam
.
asaktaṁ teṣu karmasu
9.10
mayādhyakṣeṇa prakṛtiḥ
.
sūyate sa-carācaram
.
hetunānena kaunteya
.
jagad viparivartate
9.11
avajānanti māṁ mūḍhā
.
mānuṣīṁ tanum āśritam
.
paraṁ bhāvam ajānanto
.
mama bhūta-maheśvaram
9.12
moghāśā mogha-karmāṇo
.
mogha-jñānā vicetasaḥ
.
rākṣasīm āsurīṁ caiva
.
prakṛtiṁ mohinīṁ śritāḥ
9.13
mahātmānas tu māṁ pārtha
.
daivīṁ prakṛtim āśritāḥ
.
bhajanty ananya-manaso
.
jñātvā bhūtādim avyayam
9.14
satataṁ kīrtayanto māṁ
.
yatantaś ca dṛḍha-vratāḥ
.
namasyantaś ca māṁ bhaktyā
.
nitya-yuktā upāsate
9.15
jñāna-yajñena cāpy anye
.
yajanto mām upāsate
.
ekatvena pṛthaktvena
.
bahudhā viśvato-mukham
9.16
ahaṁ kratur ahaṁ yajñaḥ
.
svadhāham aham auṣadham
.
mantro ’ham aham evājyam
.
aham agnir ahaṁ hutam
9.17
pitāham asya jagato
.
mātā dhātā pitāmahaḥ
.
vedyaṁ pavitram oṁ-kāra
.
ṛk sāma yajur eva ca
9.18
gatir bhartā prabhuḥ sākṣī
.
nivāsaḥ śaraṇaṁ suhṛt
.
prabhavaḥ pralayaḥ sthānaṁ
.
nidhānaṁ bījam avyayam
9.19
tapāmy aham ahaṁ varṣaṁ
.
nigṛhṇāmy utsṛjāmi ca
.
amṛtaṁ caiva mṛtyuś ca
.
sad asac cāham arjuna
9.20
trai-vidyā māṁ soma-pāḥ pūta-pāpā
.
yajñair iṣṭvā svar-gatiṁ prārthayante
.
te puṇyam āsādya surendra-lokam
.
aśnanti divyān divi deva-bhogān
9.21
te taṁ bhuktvā svarga-lokaṁ viśālaṁ
.
kṣīṇe puṇye martya-lokaṁ viśanti
.
evaṁ trayī-dharmam anuprapannā
.
gatāgataṁ kāma-kāmā labhante
9.22
ananyāś cintayanto māṁ
.
ye janāḥ paryupāsate
.
teṣāṁ nityābhiyuktānāṁ
.
yoga-kṣemaṁ vahāmy aham
9.23
ye ’py anya-devatā-bhaktā
.
yajante śraddhayānvitāḥ
.
te ’pi mām eva kaunteya
.
yajanty avidhi-pūrvakam
9.24
ahaṁ hi sarva-yajñānāṁ
.
bhoktā ca prabhur eva ca
.
na tu mām abhijānanti
.
tattvenātaś cyavanti te
9.25
yānti deva-vratā devān
.
pitṝn yānti pitṛ-vratāḥ
.
bhūtāni yānti bhūtejyā
.
yānti mad-yājino ’pi mām
9.26
patraṁ puṣpaṁ phalaṁ toyaṁ
.
yo me bhaktyā prayacchati
.
tad ahaṁ bhakty-upahṛtam
.
aśnāmi prayatātmanaḥ
9.27
yat karoṣi yad aśnāsi
.
yaj juhoṣi dadāsi yat
.
yat tapasyasi kaunteya
.
tat kuruṣva mad-arpaṇam
9.28
śubhāśubha-phalair evaṁ
.
mokṣyase karma-bandhanaiḥ
.
sannyāsa-yoga-yuktātmā
.
vimukto mām upaiṣyasi
9.29
samo ’haṁ sarva-bhūteṣu
.
na me dveṣyo ’sti na priyaḥ
.
ye bhajanti tu māṁ bhaktyā
.
mayi te teṣu cāpy aham
9.30
api cet su-durācāro
.
bhajate mām ananya-bhāk
.
sādhur eva sa mantavyaḥ
.
samyag vyavasito hi saḥ
9.31
kṣipraṁ bhavati dharmātmā
.
śaśvac-chāntiṁ nigacchati
.
kaunteya pratijānīhi
.
na me bhaktaḥ praṇaśyati
9.32
māṁ hi pārtha vyapāśritya
.
ye ’pi syuḥ pāpa-yonayaḥ
.
striyo vaiśyās tathā śūdrās
.
te ’pi yānti parāṁ gatim
9.33
kiṁ punar brāhmaṇāḥ puṇyā
.
bhaktā rājarṣayas tathā
.
anityam asukhaṁ lokam
.
imaṁ prāpya bhajasva mām
9.34
man-manā bhava mad-bhakto
.
mad-yājī māṁ namaskuru
.
mām evaiṣyasi yuktvaivam
.
ātmānaṁ mat-parāyaṇaḥ
<< Anterior
|
Próximo >>
Outras línguas:
Pares de linguas:
Aulas en áudio/video:
Obter livro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library