Biblioteca
Início
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Livros
Básicos
Referenciados
Ensaios
Narrativas dos Ācaryas
Filosófico dos Ācaryas
Por Śrīla Prabhupāda
Os Grandes Clássicos
Sobre Śrīla Prabhupāda
Narrativas dos discípulos de Prabhupāda
Filosóficos dos discípulos de Prabhupāda
Publicação de jornal
Biblioteca inteira
Sitios
ISKCON Virtual Temple
Istagosthi Virtual
Calendário Vaiṣṇava
Kṛṣṇa West
Bhagavad-gītā - Como Ele É
EM PROCESSO
<<
9 - O Conhecimento Mais Confidencial
>>
Tradução
Transliteração
Devanagari
9.1
श्रीभगवानुवाच
.
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
.
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥
9.2
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
.
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
9.3
अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप ।
.
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
9.4
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
.
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥
9.5
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
.
भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥ ५ ॥
9.6
यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् ।
.
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
9.7
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
.
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
9.8
प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: ।
.
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
9.9
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
.
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
9.10
मयाध्यक्षेण प्रकृति: सूयते सचराचरम् ।
.
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
9.11
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
.
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
9.12
मोघाशा मोघकर्माणो मोघज्ञाना विचेतस: ।
.
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता: ॥ १२ ॥
9.13
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता: ।
.
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
9.14
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: ।
.
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥
9.15
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
.
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
9.16
अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् ।
.
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
9.17
पिताहमस्य जगतो माता धाता पितामह: ।
.
वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥
9.18
गतिर्भर्ता प्रभु: साक्षी निवास: शरणं सुहृत् ।
.
प्रभव: प्रलय: स्थानं निधानं बीजमव्ययम् ॥ १८ ॥
9.19
तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च
.
अमृतं चैव मृत्युश च सद असच चाहम अर्जुन
9.20
तरैविद्या मां सॊमपाः पूतपापा; यज्ञैर इष्ट्वा सवर्गतिं परार्थयन्ते
.
ते पुण्यम आसाद्य सुरेन्द्रलॊकम; अश्नन्ति दिव्यान दिवि देवभॊगान
9.21
ते तं भुक्त्वा सवर्गलॊकं विशालं; कषीणे पुण्ये मर्त्यलॊकं विशन्ति
.
एवं तरयीधर्मम अनुप्रपन्ना; गतागतं कामकामा लभन्ते
9.22
नन्याश चिन्तयन्तॊ मां ये जनाः पर्युपासते
.
तेषां नित्याभियुक्तानां यॊगक्षेमं वहाम्य अहम
9.23
ये ऽपय अन्यदेवताभक्ता यजन्ते शरद्धयान्विताः
.
ते ऽपि माम एव कौन्तेय यजन्त्य अविधिपूर्वकम
9.24
अहं हि सर्वयज्ञानां भॊक्ता च परभुर एव च
.
न तु माम अभिजानन्ति तत्त्वेनातश चयवन्ति ते
9.25
यान्ति देवव्रता देवान पितॄन यान्ति पितृव्रताः
.
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनॊ ऽपि माम
9.26
पत्रं पुष्पं फलं तॊयं यॊ मे भक्त्या परयच्छति
.
तद अहं भक्त्युपहृतम अश्नामि परयतात्मनः
9.27
यत करॊषि यद अश्नासि यज जुहॊषि ददासि यत
.
यत तपस्यसि कौन्तेय तत कुरुष्व मदर्पणम
9.28
शुभाशुभफलैर एवं मॊक्ष्यसे कर्मबन्धनैः
.
संन्यासयॊगयुक्तात्मा विमुक्तॊ माम उपैष्यसि
9.29
समॊ ऽहं सर्वभूतेषु न मे दवेष्यॊ ऽसति न परियः
.
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य अहम
9.30
अपि चेत सुदुराचारॊ भजते माम अनन्यभाक
.
साधुर एव स मन्तव्यः सम्यग वयवसितॊ हि सः
9.31
कषिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति
.
कौन्तेय परतिजानीहि न मे भक्तः परणश्यति
9.32
मां हि पार्थ वयपाश्रित्य ये ऽपि सयुः पापयॊनयः
.
सत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम
9.33
किं पुनर बराह्मणाः पुण्या भक्ता राजर्षयस तथा
.
अनित्यम असुखं लॊकम इमं पराप्य भजस्व माम
9.34
मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु
.
माम एवैष्यसि युक्त्वैवम आत्मानं मत्परायणः
<< Anterior
|
Próximo >>
Outras línguas:
Pares de linguas:
Aulas en áudio/video:
Obter livro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library