Bhagavad-gītā - Como Ele É EM PROCESSO
<< 5 - Karma-yoga – Ação em Consciência de Krishna >>


5.1arjuna uvāca .sannyāsaṁ karmaṇāṁ kṛṣṇa .punar yogaṁ ca śaṁsasi .yac chreya etayor ekaṁ .tan me brūhi su-niścitam
5.2śrī-bhagavān uvāca .sannyāsaḥ karma-yogaś ca .niḥśreyasa-karāv ubhau .tayos tu karma-sannyāsāt .karma-yogo viśiṣyate
5.3jñeyaḥ sa nitya-sannyāsī .yo na dveṣṭi na kāṅkṣati .nirdvandvo hi mahā-bāho .sukhaṁ bandhāt pramucyate
5.4sāṅkhya-yogau pṛthag bālāḥ .pravadanti na paṇḍitāḥ .ekam apy āsthitaḥ samyag .ubhayor vindate phalam
5.5yat sāṅkhyaiḥ prāpyate sthānaṁ .tad yogair api gamyate .ekaṁ sāṅkhyaṁ ca yogaṁ ca .yaḥ paśyati sa paśyati
5.6sannyāsas tu mahā-bāho .duḥkham āptum ayogataḥ .yoga-yukto munir brahma .na cireṇādhigacchati
5.7yoga-yukto viśuddhātmā .vijitātmā jitendriyaḥ .sarva-bhūtātma-bhūtātmā .kurvann api na lipyate
5.8-9naiva kiñcit karomīti .yukto manyeta tattva-vit .paśyañ śṛṇvan spṛśañ jighrann .aśnan gacchan svapañ śvasan .pralapan visṛjan gṛhṇann .unmiṣan nimiṣann api .indriyāṇīndriyārtheṣu .vartanta iti dhārayan
5.10brahmaṇy ādhāya karmāṇi .saṅgaṁ tyaktvā karoti yaḥ .lipyate na sa pāpena .padma-patram ivāmbhasā
5.11kāyena manasā buddhyā .kevalair indriyair api .yoginaḥ karma kurvanti .saṅgaṁ tyaktvātma-śuddhaye
5.12yuktaḥ karma-phalaṁ tyaktvā .śāntim āpnoti naiṣṭhikīm .ayuktaḥ kāma-kāreṇa .phale sakto nibadhyate
5.13sarva-karmāṇi manasā .sannyasyāste sukhaṁ vaśī .nava-dvāre pure dehī .naiva kurvan na kārayan
5.14na kartṛtvaṁ na karmāṇi .lokasya sṛjati prabhuḥ .na karma-phala-saṁyogaṁ .svabhāvas tu pravartate
5.15nādatte kasyacit pāpaṁ .na caiva sukṛtaṁ vibhuḥ .ajñānenāvṛtaṁ jñānaṁ .tena muhyanti jantavaḥ
5.16jñānena tu tad ajñānaṁ .yeṣāṁ nāśitam ātmanaḥ .teṣām āditya-vaj jñānaṁ .prakāśayati tat param
5.17tad-buddhayas tad-ātmānas .tan-niṣṭhās tat-parāyaṇāḥ .gacchanty apunar-āvṛttiṁ .jñāna-nirdhūta-kalmaṣāḥ
5.18vidyā-vinaya-sampanne .brāhmaṇe gavi hastini .śuni caiva śva-pāke ca .paṇḍitāḥ sama-darśinaḥ
5.19ihaiva tair jitaḥ sargo .yeṣāṁ sāmye sthitaṁ manaḥ .nirdoṣaṁ hi samaṁ brahma .tasmād brahmaṇi te sthitāḥ
5.20na prahṛṣyet priyaṁ prāpya .nodvijet prāpya cāpriyam .sthira-buddhir asammūḍho .brahma-vid brahmaṇi sthitaḥ
5.21bāhya-sparśeṣv asaktātmā .vindaty ātmani yat sukham .sa brahma-yoga-yuktātmā .sukham akṣayam aśnute
5.22ye hi saṁsparśa-jā bhogā .duḥkha-yonaya eva te .ādy-antavantaḥ kaunteya .na teṣu ramate budhaḥ
5.23śaknotīhaiva yaḥ soḍhuṁ .prāk śarīra-vimokṣaṇāt .kāma-krodhodbhavaṁ vegaṁ .sa yuktaḥ sa sukhī naraḥ
5.24yo ’ntaḥ-sukho ’ntar-ārāmas .tathāntar-jyotir eva yaḥ .sa yogī brahma-nirvāṇaṁ .brahma-bhūto ’dhigacchati
5.25labhante brahma-nirvāṇam .ṛṣayaḥ kṣīṇa-kalmaṣāḥ .chinna-dvaidhā yatātmānaḥ .sarva-bhūta-hite ratāḥ
5.26kāma-krodha-vimuktānāṁ .yatīnāṁ yata-cetasām .abhito brahma-nirvāṇaṁ .vartate viditātmanām
5.27-28sparśān kṛtvā bahir bāhyāṁś .cakṣuś caivāntare bhruvoḥ .prāṇāpānau samau kṛtvā .nāsābhyantara-cāriṇau .yatendriya-mano-buddhir .munir mokṣa-parāyaṇaḥ .vigatecchā-bhaya-krodho .yaḥ sadā mukta eva saḥ
5.29bhoktāraṁ yajña-tapasāṁ .sarva-loka-maheśvaram .suhṛdaṁ sarva-bhūtānāṁ .jñātvā māṁ śāntim ṛcchati
Dona al Bhaktivedanta Library