Bhagavad-gītā - Como Ele É EM PROCESSO
<< 5 - Karma-yoga – Ação em Consciência de Krishna >>


5.1अर्जुन उवाच .संन्यासं कर्मणां कृष्ण पुनर यॊगं च शंससि .यच छरेय एतयॊर एकं तन मे बरूहि सुनिश्चितम
5.2शरीभगवान उवाच .संन्यासः कर्मयॊगश च निःश्रेयसकराव उभौ .तयॊस तु कर्मसंन्यासात कर्मयॊगॊ विशिष्यते
5.3जञेयः स नित्यसंन्यासी यॊ न दवेष्टि न काङ्क्षति .निर्द्वन्द्वॊ हि महाबाहॊ सुखं बन्धात परमुच्यते
5.4सांख्ययॊगौ पृथग बालाः परवदन्ति न पण्डिताः .एकम अप्य आस्थितः सम्यग उभयॊर विन्दते फलम
5.5यत सांख्यैः पराप्यते सथानं तद यॊगैर अपि गम्यते .एकं सांख्यं च यॊगं च यः पश्यति स पश्यति
5.6संन्यासस तु महाबाहॊ दुःखम आप्तुम अयॊगतः .यॊगयुक्तॊ मुनिर बरह्म नचिरेणाधिगच्छति
5.7यॊगयुक्तॊ विशुद्धात्मा विजितात्मा जितेन्द्रियः .सर्वभूतात्मभूतात्मा कुर्वन्न अपि न लिप्यते
5.8-9नैव किं चित करॊमीति युक्तॊ मन्येत तत्त्ववित .पश्यञ शृण्वन सपृशञ जिघ्रन्न अश्नन गच्छन सवपञ शवसन .परलपन विसृजन गृह्णन्न उन्मिषन निमिषन्न अपि .इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन
5.10बरह्मण्य आधाय कर्माणि सङ्गं तयक्त्वा करॊति यः .लिप्यते न स पापेन पद्मपत्रम इवाम्भसा
5.11कायेन मनसा बुद्ध्या केवलैर इन्द्रियैर अपि .यॊगिनः कर्म कुर्वन्ति सङ्गं तयक्त्वात्मशुद्धये
5.12युक्तः कर्मफलं तयक्त्वा शान्तिम आप्नॊति नैष्ठिकीम .अयुक्तः कामकारेण फले सक्तॊ निबध्यते
5.13सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी .नवद्वारे पुरे देही नैव कुर्वन न कारयन
5.14न कर्तृत्वं न कर्माणि लॊकस्य सृजति परभुः .न कर्मफलसंयॊगं सवभावस तु परवर्तते
5.15नादत्ते कस्य चित पापं न चैव सुकृतं विभुः .अज्ञानेनावृतं जञानं तेन मुह्यन्ति जन्तवः
5.16जञानेन तु तद अज्ञानं येषां नाशितम आत्मनः .तेषाम आदित्यवज जञानं परकाशयति तत्परम
5.17तद्बुद्धयस तदात्मानस तन्निष्ठास तत्परायणाः .गच्छन्त्य अपुनरावृत्तिं जञाननिर्धूतकल्मषाः
5.18विद्याविनयसंपन्ने बराह्मणे गवि हस्तिनि .शुनि चैव शवपाके च पण्डिताः समदर्शिनः
5.19इहैव तैर जितः सर्गॊ येषां साम्ये सथितं मनः .निर्दॊषं हि समं बरह्म तस्माद बरह्मणि ते सथिताः
5.20न परहृष्येत परियं पराप्य नॊद्विजेत पराप्य चाप्रियम .सथिरबुद्धिर असंमूढॊ बरह्मविद बरह्मणि सथितः
5.21बाह्यस्पर्शेष्व असक्तात्मा विन्दत्य आत्मनि यत सुखम .स बरह्मयॊगयुक्तात्मा सुखम अक्षयम अश्नुते
5.22ये हि संस्पर्शजा भॊगा दुःखयॊनय एव ते .आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः
5.23शक्नॊतीहैव यः सॊढुं पराक शरीरविमॊक्षणात .कामक्रॊधॊद्भवं वेगं स युक्तः स सुखी नरः
5.24यॊ ऽनतःसुखॊ ऽनतरारामस तथान्तर्ज्यॊतिर एव यः .स यॊगी बरह्मनिर्वाणं बरह्मभूतॊ ऽधिगच्छति
5.25लभन्ते बरह्मनिर्वाणम ऋषयः कषीणकल्मषाः .छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः
5.26कामक्रॊधवियुक्तानां यतीनां यतचेतसाम .अभितॊ बरह्मनिर्वाणं वर्तते विदितात्मनाम
5.27-28सपर्शान कृत्वा बहिर बाह्यांश चक्षुश चैवान्तरे भरुवॊः .पराणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ .यतेन्द्रियमनॊबुद्धिर मुनिर मॊक्षपरायणः .विगतेच्छाभयक्रॊधॊ यः सदा मुक्त एव सः
5.29भॊक्तारं यज्ञतपसां सर्वलॊकमहेश्वरम .सुहृदं सर्वभूतानां जञात्वा मां शान्तिम ऋच्छति
Dona al Bhaktivedanta Library