Bhagavad-gītā - Como Ele É EM PROCESSO
<< 8 - Alcançando o Supremo >>


8.1अर्जुन उवाच .किं तद्‌ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । .अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥
8.2अधियज्ञः कथं कॊ ऽतर देहे ऽसमिन मधुसूदन .परयाणकाले च कथं जञेयॊ ऽसि नियतात्मभिः
8.3श्रीभगवानुवाच .अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । .भूतभावोद्भ‍वकरो विसर्ग: कर्मसंज्ञित: ॥ ३ ॥
8.4अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम् । .अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
8.5अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । .य: प्रयाति स मद्भ‍ावं याति नास्त्यत्र संशय: ॥ ५ ॥
8.6यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । .तं तमेवैति कौन्तेय सदा तद्भ‍ावभावित: ॥ ६ ॥
8.7तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । .मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशय: ॥ ७ ॥
8.8अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । .परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥
8.9कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्य: । .सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमस: परस्तात् ॥ ९ ॥
8.10प्रयाणकाले मनसाचलेन भक्त्य‍ा युक्तो योगबलेन चैव । .भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
8.11यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा: । .यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
8.12सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । .मूध्‍न्‍‍र्याधायात्मन: प्राणमास्थितो योगधारणाम् ॥ १२ ॥
8.13ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । .य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥
8.14अनन्यचेता: सततं यो मां स्मरति नित्यश: । .तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥ १४ ॥
8.15मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । .नाप्‍नुवन्ति महात्मान: संसिद्धिं परमां गता: ॥ १५ ॥
8.16आब्रह्मभुवनाल्ल‍ोका: पुनरावर्तिनोऽर्जुन । .मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
8.17सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु: । .रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: ॥ १७ ॥
8.18अव्यक्ताद्‍ व्यक्तय: सर्वा: प्रभवन्त्यहरागमे । .रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥
8.19भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते । .रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥
8.20परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: । .य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
8.21अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् । .यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥
8.22पुरुष: स पर: पार्थ भक्त्य‍ा लभ्यस्त्वनन्यया । .यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥
8.23यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: । .प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
8.24अग्न‍िर्ज्योतिरह: शुक्ल‍ः षण्मासा उत्तरायणम् । .तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: ॥ २४ ॥
8.25धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् । .तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥
8.26श‍ुक्ल‍कृष्णे गती ह्येते जगत: शाश्वते मते । .एकया यात्यनावृत्तिमन्ययावर्तते पुन: ॥ २६ ॥
8.27नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । .तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥
8.28वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । .अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
Dona al Bhaktivedanta Library