Biblioteca
Início
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Livros
Básicos
Referenciados
Ensaios
Narrativas dos Ācaryas
Filosófico dos Ācaryas
Por Śrīla Prabhupāda
Os Grandes Clássicos
Sobre Śrīla Prabhupāda
Narrativas dos discípulos de Prabhupāda
Filosóficos dos discípulos de Prabhupāda
Publicação de jornal
Biblioteca inteira
Sitios
ISKCON Virtual Temple
Istagosthi Virtual
Calendário Vaiṣṇava
Kṛṣṇa West
Bhagavad-gītā - Como Ele É
EM PROCESSO
<<
7 - O Conhecimento Acerca do Absoluto
>>
Tradução
Transliteração
Devanagari
7.1
श्रीभगवानुवाच
.
मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: ।
.
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
7.2
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: ।
.
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥
7.3
मनुष्याणां सहस्रेषु कश चिद यतति सिद्धये
.
यतताम अपि सिद्धानां कश चिन मां वेत्ति तत्त्वतः ॥ ३ ॥
7.4
भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च ।
.
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
7.5
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
.
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
7.6
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
.
अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा ॥ ६ ॥
7.7
मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
.
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
7.8
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: ।
.
परणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु
7.9
पुण्यो गन्ध: पृथिव्यां च तेजश्चास्मि विभावसौ ।
.
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥
7.10
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम
.
बुद्धिर बुद्धिमताम अस्मि तेजस तेजस्विनाम अहम ॥ १० ॥
7.11
बलं बलवतां चाहं कामरागविवर्जितम् ।
.
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥
7.12
ये चैव सात्त्विका भावा राजसास तामसाश च ये
.
मत्त एवेति तान विद्धि न तव अहं तेषु ते मयि ॥ १२ ॥
7.13
त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।
.
मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥
7.14
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
.
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥
7.15
न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा: ।
.
माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥ १५ ॥
7.16
चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन ।
.
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥
7.17
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
.
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥ १७ ॥
7.18
उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
.
आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥
7.19
भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते ।
.
रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥
7.20
-कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: ।
.
तं तं नियममास्थाय प्रकृत्या नियता: स्वया ॥ २० ॥
7.21
यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति ।
.
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥
7.22
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
.
लभते च तत: कामान्मयैव विहितान्हि तान् ॥ २२ ॥
7.23
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
.
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥
7.24
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय: ।
.
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥
7.25
नाहं प्रकाश: सर्वस्य योगमायासमावृत: ।
.
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥
7.26
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
.
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥
7.27
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
.
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥
7.28
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
.
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता: ॥ २८ ॥
7.29
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
.
ते ब्रह्म तद्विदु: कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥
7.30
साधिभूताधिदैवं मां साधियज्ञं च ये विदु: ।
.
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: ॥ ३० ॥
<< Anterior
|
Próximo >>
Outras línguas:
Pares de linguas:
Aulas en áudio/video:
Obter livro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library