Bhagavad-gītā - Como Ele É EM PROCESSO
<< 4 - O Conhecimento Transcendental >>


4.1śrī-bhagavān uvāca .imaṁ vivasvate yogaṁ .proktavān aham avyayam .vivasvān manave prāha .manur ikṣvākave ’bravīt
4.2evaṁ paramparā-prāptam .imaṁ rājarṣayo viduḥ .sa kāleneha mahatā .yogo naṣṭaḥ paran-tapa
4.3sa evāyaṁ mayā te ’dya .yogaḥ proktaḥ purātanaḥ .bhakto ’si me sakhā ceti .rahasyaṁ hy etad uttamam
4.4arjuna uvāca .aparaṁ bhavato janma .paraṁ janma vivasvataḥ .katham etad vijānīyāṁ .tvam ādau proktavān iti
4.5śrī-bhagavān uvāca .bahūni me vyatītāni .janmāni tava cārjuna .tāny ahaṁ veda sarvāṇi .na tvaṁ vettha paran-tapa
4.6ajo ’pi sann avyayātmā .bhūtānām īśvaro ’pi san .prakṛtiṁ svām adhiṣṭhāya .sambhavāmy ātma-māyayā
4.7yadā yadā hi dharmasya .glānir bhavati bhārata .abhyutthānam adharmasya .tadātmānaṁ sṛjāmy aham
4.8paritrāṇāya sādhūnāṁ .vināśāya ca duṣkṛtām .dharma-saṁsthāpanārthāya .sambhavāmi yuge yuge
4.9janma karma ca me divyam .evaṁ yo vetti tattvataḥ .tyaktvā dehaṁ punar janma .naiti mām eti so ’rjuna
4.10vīta-rāga-bhaya-krodhā .man-mayā mām upāśritāḥ .bahavo jñāna-tapasā .pūtā mad-bhāvam āgatāḥ
4.11ye yathā māṁ prapadyante .tāṁs tathaiva bhajāmy aham .mama vartmānuvartante .manuṣyāḥ pārtha sarvaśaḥ
4.12kāṅkṣantaḥ karmaṇāṁ siddhiṁ .yajanta iha devatāḥ .kṣipraṁ hi mānuṣe loke .siddhir bhavati karma-jā
4.13cātur-varṇyaṁ mayā sṛṣṭaṁ .guṇa-karma-vibhāgaśaḥ .tasya kartāram api māṁ .viddhy akartāram avyayam
4.14na māṁ karmāṇi limpanti .na me karma-phale spṛhā .iti māṁ yo ’bhijānāti .karmabhir na sa badhyate
4.15evaṁ jñātvā kṛtaṁ karma .pūrvair api mumukṣubhiḥ .kuru karmaiva tasmāt tvaṁ .pūrvaiḥ pūrva-taraṁ kṛtam
4.16kiṁ karma kim akarmeti .kavayo ’py atra mohitāḥ .tat te karma pravakṣyāmi .yaj jñātvā mokṣyase ’śubhāt
4.17karmaṇo hy api boddhavyaṁ .boddhavyaṁ ca vikarmaṇaḥ .akarmaṇaś ca boddhavyaṁ .gahanā karmaṇo gatiḥ
4.18karmaṇy akarma yaḥ paśyed .akarmaṇi ca karma yaḥ .sa buddhimān manuṣyeṣu .sa yuktaḥ kṛtsna-karma-kṛt
4.19yasya sarve samārambhāḥ .kāma-saṅkalpa-varjitāḥ .jñānāgni-dagdha-karmāṇaṁ .tam āhuḥ paṇḍitaṁ budhāḥ
4.20tyaktvā karma-phalāsaṅgaṁ .nitya-tṛpto nirāśrayaḥ .karmaṇy abhipravṛtto ’pi .naiva kiñcit karoti saḥ
4.21nirāśīr yata-cittātmā .tyakta-sarva-parigrahaḥ .śārīraṁ kevalaṁ karma .kurvan nāpnoti kilbiṣam
4.22yadṛcchā-lābha-santuṣṭo .dvandvātīto vimatsaraḥ .samaḥ siddhāv asiddhau ca .kṛtvāpi na nibadhyate
4.23gata-saṅgasya muktasya .jñānāvasthita-cetasaḥ .yajñāyācarataḥ karma .samagraṁ pravilīyate
4.24brahmārpaṇaṁ brahma havir .brahmāgnau brahmaṇā hutam .brahmaiva tena gantavyaṁ .brahma-karma-samādhinā
4.25daivam evāpare yajñaṁ .yoginaḥ paryupāsate .brahmāgnāv apare yajñaṁ .yajñenaivopajuhvati
4.26śrotrādīnīndriyāṇy anye .saṁyamāgniṣu juhvati .śabdādīn viṣayān anya .indriyāgniṣu juhvati
4.27sarvāṇīndriya-karmāṇi .prāṇa-karmāṇi cāpare .ātma-saṁyama-yogāgnau .juhvati jñāna-dīpite
4.28dravya-yajñās tapo-yajñā .yoga-yajñās tathāpare .svādhyāya-jñāna-yajñāś ca .yatayaḥ saṁśita-vratāḥ
4.29apāne juhvati prāṇaṁ .prāṇe ’pānaṁ tathāpare .prāṇāpāna-gatī ruddhvā .prāṇāyāma-parāyaṇāḥ .apare niyatāhārāḥ .prāṇān prāṇeṣu juhvati
4.30sarve ’py ete yajña-vido .yajña-kṣapita-kalmaṣāḥ .yajña-śiṣṭāmṛta-bhujo .yānti brahma sanātanam
4.31nāyaṁ loko ’sty ayajñasya .kuto ’nyaḥ kuru-sattama
4.32evaṁ bahu-vidhā yajñā .vitatā brahmaṇo mukhe .karma-jān viddhi tān sarvān .evaṁ jñātvā vimokṣyase
4.33śreyān dravya-mayād yajñāj .jñāna-yajñaḥ paran-tapa .sarvaṁ karmākhilaṁ pārtha .jñāne parisamāpyate
4.34tad viddhi praṇipātena .paripraśnena sevayā .upadekṣyanti te jñānaṁ .jñāninas tattva-darśinaḥ
4.35yaj jñātvā na punar moham .evaṁ yāsyasi pāṇḍava .yena bhūtāny aśeṣāṇi .drakṣyasy ātmany atho mayi
4.36api ced asi pāpebhyaḥ .sarvebhyaḥ pāpa-kṛt-tamaḥ .sarvaṁ jñāna-plavenaiva .vṛjinaṁ santariṣyasi
4.37yathaidhāṁsi samiddho ’gnir .bhasma-sāt kurute ’rjuna .jñānāgniḥ sarva-karmāṇi .bhasma-sāt kurute tathā
4.38na hi jñānena sadṛśaṁ .pavitram iha vidyate .tat svayaṁ yoga-saṁsiddhaḥ .kālenātmani vindati
4.39śraddhāvāḻ labhate jñānaṁ .tat-paraḥ saṁyatendriyaḥ .jñānaṁ labdhvā parāṁ śāntim .acireṇādhigacchati
4.40ajñaś cāśraddadhānaś ca .saṁśayātmā vinaśyati .nāyaṁ loko ’sti na paro .na sukhaṁ saṁśayātmanaḥ
4.41yoga-sannyasta-karmāṇaṁ .jñāna-sañchinna-saṁśayam .ātmavantaṁ na karmāṇi .nibadhnanti dhanañ-jaya
4.42tasmād ajñāna-sambhūtaṁ .hṛt-sthaṁ jñānāsinātmanaḥ .chittvainaṁ saṁśayaṁ yogam .ātiṣṭhottiṣṭha bhārata
Dona al Bhaktivedanta Library