Bhagavad-gītā - Como Ele É EM PROCESSO
<< 3 - Karma-yoga >>


3.1arjuna uvāca .jyāyasī cet karmaṇas te .matā buddhir janārdana .tat kiṁ karmaṇi ghore māṁ .niyojayasi keśava
3.2vyāmiśreṇeva vākyena .buddhiṁ mohayasīva me .tad ekaṁ vada niścitya .yena śreyo ’ham āpnuyām
3.3śrī-bhagavān uvāca .loke ’smin dvi-vidhā niṣṭhā .purā proktā mayānagha .jñāna-yogena sāṅkyānāṁ .karma-yogena yoginām
3.4na karmaṇām anārambhān .naiṣkarmyaṁ puruṣo ’snute .na ca sannyasanād eva .siddhiṁ samadhigacchati
3.5na hi kaścit kṣaṇam api .jātu tiṣṭhaty akarma-kṛt .kāryate hy avaśaḥ karma .sarvaḥ prakṛti-jair guṇaiḥ
3.6karmendriyāṇi saṁyamya .ya āste manasā smaran .indriyārthān vimūḍhātmā .mithyācāraḥ sa ucyate
3.7yas tv indriyāṇi manasā .niyamyārabhate ’rjuna .karmendriyaiḥ karma-yogam .asaktaḥ sa viśiṣyate
3.8niyataṁ kuru karma tvaṁ .karma jyāyo hy akarmaṇaḥ .śarīra-yātrāpi ca te .na prasiddhyed akarmaṇaḥ
3.9yajñārthāt karmaṇo ’nyatra .loko ’yaṁ karma-bandhanaḥ .tad-arthaṁ karma kaunteya .mukta-saṅgaḥ samācara
3.10saha-yajñāḥ prajāḥ sṛṣṭvā .purovāca prajāpatiḥ .anena prasaviṣyadhvam .eṣa vo ’stv iṣṭa-kāma-dhuk
3.11devān bhavayatānena .te devā bhavayantu vaḥ .parasparaṁ bhāvayantaḥ .śreyaḥ param avāpsyatha
3.12iṣṭān bhogān hi vo devā .dāsyante yajña-bhāvitāḥ .tair dattān apradāyaibhyo .yo bhuṅkte stena eva saḥ
3.13yajña-śiṣṭāśinaḥ santo .mucyante sarva kilbiṣaiḥ .bhuñjate te tv aghaṁ pāpā .ye pacanty ātma-kāraṇāt
3.14annād bhavanti bhūtāni .parjanyād anna-sambhavaḥ .yajñād bhavati parjanyo .yajñaḥ karma-samudbhavaḥ
3.15karma brahmodbhavaṁ viddhi .brahmākṣara-samudbhavam .tasmāt sarva-gataṁ brahma .nityaṁ yajñe pratiṣṭhitam
3.16evaṁ pravartitaṁ cakraṁ .nānuvartayatīha yaḥ .aghāyur indriyārāmo .moghaṁ pārtha sa jīvati
3.17yas tv ātma-ratir eva syād .ātma-tṛptaś ca mānavaḥ .ātmany eva ca santuṣṭas .tasya kāryaṁ na vidyate
3.18naiva tasya kṛtenārtho .nākṛteneha kāścana .na cāsya sarva-bhūteṣu .kaścid artha-vyapāśrayaḥ
3.19tasmād asaktaḥ satataṁ .kāryaṁ karma samācara .asakto hy ācaran karma .param āpnoti pūrusaḥ
3.20karmaṇaiva hi saṁsiddhim .āsthitā janakādayaḥ .loka-saṅgraham evāpi .sampaśyan kartum arhasi
3.21yad yad ācarati śreṣṭhas .tat tad evetaro janaḥ .sa yat pramāṇaṁ kurute .lokas tad anuvartate
3.22na me pārthāsti kartavyaṁ .triṣu lokeṣu kiñcana .nānavāptam avāptavyaṁ .varta eva ca karmaṇi
3.23yadi hy ahaṁ na varteyaṁ .jātu karmaṇy atandritaḥ .mama vartmānuvartante .manuṣyāḥ pārtha sarvaśaḥ
3.24utsīdeyur ime lokā .na kuryāṁ karma ced aham .saṅkarasya ca kartā syām .upahanyām imāḥ prajāḥ
3.25saktāḥ karmaṇy avidvāṁso .yathā kurvanti bhārata .kuryād vidvāṁs tathāsaktaś .cikīrṣur loka-saṅgraham
3.26na buddhi-bhedaṁ janayed .ajñānāṁ karma-saṅginām .joṣayet sarva-karmāṇi .vidvān yuktaḥ samācaran
3.27prakṛteḥ kriyamāṇāni .guṇaiḥ karmāṇi sarvaśaḥ .ahaṅkāra-vimūḍhātmā .kartāham iti manyate
3.28tattva-vit tu mahā-bāho .guṇa-karma-vibhāgayoḥ .guṇā guṇeṣu vartanta .iti matvā na sajjate
3.29prakṛter guṇa-sammūḍhāḥ .sajjante guṇa-karmasu .tān akṛtsna-vido mandān .kṛtsna-vin na vicālayet
3.30mayi sarvāṇi karmāṇi .sannyasyādhyātma-cetasā .nirāśīr nirmamo bhūtvā .yudhyasva vigata-jvaraḥ
3.31ye me matam idaṁ nityam .anutiṣṭhanti mānavāḥ .śraddhāvanto ’nasūyanto .mucyante te ’pi karmabhiḥ
3.32ye tv etad abhyasūyanto .nānutiṣṭhanti me matam .sarva-jñāna-vimūḍhāṁs tān .viddhi naṣṭān acetasaḥ
3.33sadṛśaṁ ceṣṭate svasyāḥ .prakṛter jñānavān api .prakṛtiṁ yānti bhūtāni .nigrahaḥ kiṁ kariṣyati
3.34indriyasyendriyasyārthe .rāga-dveṣau vyavasthitau .tayor na vaśam āgacchet .tau hy asya paripanthinau
3.35śreyān sva-dharmo viguṇaḥ .para-dharmāt svanuṣṭhitāt .sva-dharme nidhanaṁ śreyaḥ .para-dharmo bhayāvahaḥ
3.36arjuna uvāca .atha kena prayukto ’yaṁ .pāpaṁ carati pūruṣaḥ .anicchann api vārṣṇeya .balād iva niyojitaḥ
3.37śrī-bhagavān uvāca .kāma eṣa krodha eṣa .rajo-guṇa-samudbhavaḥ .mahāśano mahā-pāpmā .viddhy enam iha vairiṇam
3.38dhūmenāvriyate vahnir .yathādarśo malena ca .yatholbenāvṛto garbhas .tathā tenedam āvṛtam
3.39āvṛtaṁ jñānam etena .jñānino nitya-vairiṇā .kāma-rūpeṇa kaunteya .duṣpūreṇānalena ca
3.40indriyāṇi mano buddhir .asyādhiṣṭhānam ucyate .etair vimohayaty eṣa .jñānam āvṛtya dehinam
3.41tasmāt tvam indriyāṇy ādau .niyamya bharatarṣabha .pāpmānaṁ prajahi hy enaṁ .jñāna-vijñāna-nāśanam
3.42indriyāṇi parāṇy āhur .indriyebhyaḥ paraṁ manaḥ .manasas tu parā buddhir .yo buddheḥ paratas tu saḥ
3.43evaṁ buddheḥ paraṁ buddhvā .saṁstabhyātmānam ātmanā .jahi śatruṁ mahā-bāho .kāma-rūpaṁ durāsadam
Dona al Bhaktivedanta Library