Bhagavad-gītā - Como Ele É EM PROCESSO
<< 17 - As Divisões da Fé >>


17.1arjuna uvāca .ye śāstra-vidhim utsṛjya .yajante śraddhayānvitāḥ .teṣāṁ niṣṭhā tu kā kṛṣṇa .sattvam āho rajas tamaḥ
17.2śrī-bhagavān uvāca .tri-vidhā bhavati śraddhā .dehināṁ sā svabhāva-jā .sāttvikī rājasī caiva .tāmasī ceti tāṁ śṛṇu
17.3sattvānurūpā sarvasya .śraddhā bhavati bhārata .śraddhā-mayo ’yaṁ puruṣo .yo yac-chraddhaḥ sa eva saḥ
17.4yajante sāttvikā devān .yakṣa-rakṣāṁsi rājasāḥ .pretān bhūta-gaṇāṁś cānye .yajante tāmasā janāḥ
17.5-6aśāstra-vihitaṁ ghoraṁ .tapyante ye tapo janāḥ .dambhāhaṅkāra-saṁyuktāḥ .kāma-rāga-balānvitāḥ .karṣayantaḥ śarīra-sthaṁ .bhūta-grāmam acetasaḥ .māṁ caivāntaḥ śarīra-sthaṁ .tān viddhy āsura-niścayān
17.7āhāras tv api sarvasya .tri-vidho bhavati priyaḥ .yajñas tapas tathā dānaṁ .teṣāṁ bhedam imaṁ śṛṇu
17.8āyuḥ-sattva-balārogya- .sukha-prīti-vivardhanāḥ .rasyāḥ snigdhāḥ sthirā hṛdyā .āhārāḥ sāttvika-priyāḥ
17.9kaṭv-amla-lavaṇāty-uṣṇa- .tīkṣṇa-rūkṣa-vidāhinaḥ .āhārā rājasasyeṣṭā .duḥkha-śokāmaya-pradāḥ
17.10yāta-yāmaṁ gata-rasaṁ .pūti paryuṣitaṁ ca yat .ucchiṣṭam api cāmedhyaṁ .bhojanaṁ tāmasa-priyam
17.11aphalākāṅkṣibhir yajño .vidhi-diṣṭo ya ijyate .yaṣṭavyam eveti manaḥ .samādhāya sa sāttvikaḥ
17.12abhisandhāya tu phalaṁ .dambhārtham api caiva yat .ijyate bharata-śreṣṭha .taṁ yajñaṁ viddhi rājasam
17.13vidhi-hīnam asṛṣṭānnaṁ .mantra-hīnam adakṣiṇam .śraddhā-virahitaṁ yajñaṁ .tāmasaṁ paricakṣate
17.14deva-dvija-guru-prājña- .pūjanaṁ śaucam ārjavam .brahmacaryam ahiṁsā ca .śārīraṁ tapa ucyate
17.15anudvega-karaṁ vākyaṁ .satyaṁ priya-hitaṁ ca yat .svādhyāyābhyasanaṁ caiva .vāṅ-mayaṁ tapa ucyate
17.16manaḥ-prasādaḥ saumyatvaṁ .maunam ātma-vinigrahaḥ .bhāva-saṁśuddhir ity etat .tapo mānasam ucyate
17.17śraddhayā parayā taptaṁ .tapas tat tri-vidhaṁ naraiḥ .aphalākāṅkṣibhir yuktaiḥ .sāttvikaṁ paricakṣate
17.18satkāra-māna-pūjārthaṁ .tapo dambhena caiva yat .kriyate tad iha proktaṁ .rājasaṁ calam adhruvam
17.19mūḍha-grāheṇātmano yat .pīḍayā kriyate tapaḥ .parasyotsādanārthaṁ vā .tat tāmasam udāhṛtam
17.20dātavyam iti yad dānaṁ .dīyate ’nupakāriṇe .deśe kāle ca pātre ca .tad dānaṁ sāttvikaṁ smṛtam
17.21yat tu pratyupakārārthaṁ .phalam uddiśya vā punaḥ .dīyate ca parikliṣṭaṁ .tad dānaṁ rājasaṁ smṛtam
17.22adeśa-kāle yad dānam .apātrebhyaś ca dīyate .asat-kṛtam avajñātaṁ .tat tāmasam udāhṛtam
17.23oṁ tat sad iti nirdeśo .brahmaṇas tri-vidhaḥ smṛtaḥ .brāhmaṇās tena vedāś ca .yajñāś ca vihitāḥ purā
17.24tasmād oṁ ity udāhṛtya .yajña-dāna-tapaḥ-kriyāḥ .pravartante vidhānoktāḥ .satataṁ brahma-vādinām
17.25tad ity anabhisandhāya .phalaṁ yajña-tapaḥ-kriyāḥ .dāna-kriyāś ca vividhāḥ .kriyante mokṣa-kāṅkṣibhiḥ
17.26-27sad-bhāve sādhu-bhāve ca .sad ity etat prayujyate .praśaste karmaṇi tathā .sac-chabdaḥ pārtha yujyate .yajñe tapasi dāne ca .sthitiḥ sad iti cocyate .karma caiva tad-arthīyaṁ .sad ity evābhidhīyate
17.28aśraddhayā hutaṁ dattaṁ .tapas taptaṁ kṛtaṁ ca yat .asad ity ucyate pārtha .na ca tat pretya no iha
Dona al Bhaktivedanta Library