Bhagavad-gītā - Como Ele É EM PROCESSO
<< 16 - As Naturezas Divinas e Demoníacas >>


16.1-3śrī-bhagavān uvāca .abhayaṁ sattva-saṁśuddhir .jñāna-yoga-vyavasthitiḥ .dānaṁ damaś ca yajñaś ca .svādhyāyas tapa ārjavam .ahiṁsā satyam akrodhas .tyāgaḥ śāntir apaiśunam .dayā bhūteṣv aloluptvaṁ .mārdavaṁ hrīr acāpalam .tejaḥ kṣamā dhṛtiḥ śaucam .adroho nāti-mānitā .bhavanti sampadaṁ daivīm .abhijātasya bhārata
16.4dambho darpo ’bhimānaś ca .krodhaḥ pāruṣyam eva ca .ajñānaṁ cābhijātasya .pārtha sampadam āsurīm
16.5daivī sampad vimokṣāya .nibandhāyāsurī matā .mā śucaḥ sampadaṁ daivīm .abhijāto ’si pāṇḍava
16.6dvau bhūta-sargau loke ’smin .daiva āsura eva ca .daivo vistaraśaḥ prokta .āsuraṁ pārtha me śṛṇu
16.7pravṛttiṁ ca nivṛttiṁ ca .janā na vidur āsurāḥ .na śaucaṁ nāpi cācāro .na satyaṁ teṣu vidyate
16.8asatyam apratiṣṭhaṁ te .jagad āhur anīśvaram .aparaspara-sambhūtaṁ .kim anyat kāma-haitukam
16.9etāṁ dṛṣṭim avaṣṭabhya .naṣṭātmāno ’lpa-buddhayaḥ .prabhavanty ugra-karmāṇaḥ .kṣayāya jagato ’hitāḥ
16.10kāmam āśritya duṣpūraṁ .dambha-māna-madānvitāḥ .mohād gṛhītvāsad-grāhān .pravartante ’śuci-vratāḥ
16.11-12cintām aparimeyāṁ ca .pralayāntām upāśritāḥ .kāmopabhoga-paramā .etāvad iti niścitāḥ .āśā-pāśa-śatair baddhāḥ .kāma-krodha-parāyaṇāḥ .īhante kāma-bhogārtham .anyāyenārtha-sañcayān
16.13-15idam adya mayā labdham .imaṁ prāpsye manoratham .idam astīdam api me .bhaviṣyati punar dhanam .asau mayā hataḥ śatrur .haniṣye cāparān api .īśvaro ’ham ahaṁ bhogī .siddho ’haṁ balavān sukhī .āḍhyo ’bhijanavān asmi .ko ’nyo ’sti sadṛśo mayā .yakṣye dāsyāmi modiṣya .ity ajñāna-vimohitāḥ
16.16aneka-citta-vibhrāntā .moha-jāla-samāvṛtāḥ .prasaktāḥ kāma-bhogeṣu .patanti narake ’śucau
16.17ātma-sambhāvitāḥ stabdhā .dhana-māna-madānvitāḥ .yajante nāma-yajñais te .dambhenāvidhi-pūrvakam
16.18ahaṅkāraṁ balaṁ darpaṁ .kāmaṁ krodhaṁ ca saṁśritāḥ .mām ātma-para-deheṣu .pradviṣanto ’bhyasūyakāḥ
16.19tān ahaṁ dviṣataḥ krūrān .saṁsāreṣu narādhamān .kṣipāmy ajasram aśubhān .āsurīṣv eva yoniṣu
16.20āsurīṁ yonim āpannā .mūḍhā janmani janmani .mām aprāpyaiva kaunteya .tato yānty adhamāṁ gatim
16.21tri-vidhaṁ narakasyedaṁ .dvāraṁ nāśanam ātmanaḥ .kāmaḥ krodhas tathā lobhas .tasmād etat trayaṁ tyajet
16.22etair vimuktaḥ kaunteya .tamo-dvārais tribhir naraḥ .ācaraty ātmanaḥ śreyas .tato yāti parāṁ gatim
16.23yaḥ śāstra-vidhim utsṛjya .vartate kāma-kārataḥ .na sa siddhim avāpnoti .na sukhaṁ na parāṁ gatim
16.24tasmāc chāstraṁ pramāṇaṁ te .kāryākārya-vyavasthitau .jñātvā śāstra-vidhānoktaṁ .karma kartum ihārhasi
Dona al Bhaktivedanta Library