Bhagavad-gītā - Como Ele É EM PROCESSO
<< 13 - A Natureza, o Desfrutador e a Consciência >>


13.1-2arjuna uvāca .prakṛtiṁ puruṣaṁ caiva .kṣetraṁ kṣetra-jñam eva ca .etad veditum icchāmi .jñānaṁ jñeyaṁ ca keśava .śrī-bhagavān uvāca .idaṁ śarīraṁ kaunteya .kṣetram ity abhidhīyate .etad yo vetti taṁ prāhuḥ .kṣetra-jña iti tad-vidaḥ
13.3kṣetra-jñaṁ cāpi māṁ viddhi .sarva-kṣetreṣu bhārata .kṣetra-kṣetrajñayor jñānaṁ .yat taj jñānaṁ mataṁ mama
13.4tat kṣetraṁ yac ca yādṛk ca .yad-vikāri yataś ca yat .sa ca yo yat-prabhāvaś ca .tat samāsena me śṛṇu
13.5ṛṣibhir bahudhā gītaṁ .chandobhir vividhaiḥ pṛthak .brahma-sūtra-padaiś caiva .hetumadbhir viniścitaiḥ
13.6-7mahā-bhūtāny ahaṅkāro .buddhir avyaktam eva ca .indriyāṇi daśaikaṁ ca .pañca cendriya-gocarāḥ .icchā dveṣaḥ sukhaṁ duḥkhaṁ .saṅghātaś cetanā dhṛtiḥ .etat kṣetraṁ samāsena .sa-vikāram udāhṛtam
13.8-12amānitvam adambhitvam .ahiṁsā kṣāntir ārjavam .ācāryopāsanaṁ śaucaṁ .sthairyam ātma-vinigrahaḥ .indriyārtheṣu vairāgyam .anahaṅkāra eva ca .janma-mṛtyu-jarā-vyādhi- .duḥkha-doṣānudarśanam .asaktir anabhiṣvaṅgaḥ .putra-dāra-gṛhādiṣu .nityaṁ ca sama-cittatvam .iṣṭāniṣṭopapattiṣu .mayi cānanya-yogena .bhaktir avyabhicāriṇī .vivikta-deśa-sevitvam .aratir jana-saṁsadi .adhyātma-jñāna-nityatvaṁ .tattva-jñānārtha-darśanam .etaj jñānam iti proktam .ajñānaṁ yad ato ’nyathā
13.13jñeyaṁ yat tat pravakṣyāmi .yaj jñātvāmṛtam aśnute .anādi mat-paraṁ brahma .na sat tan nāsad ucyate
13.14sarvataḥ pāṇi-pādaṁ tat .sarvato ’kṣi-śiro-mukham .sarvataḥ śrutimal loke .sarvam āvṛtya tiṣṭhati
13.15sarvendriya-guṇābhāsaṁ .sarvendriya-vivarjitam .asaktaṁ sarva-bhṛc caiva .nirguṇaṁ guṇa-bhoktṛ ca
13.16bahir antaś ca bhūtānām .acaraṁ caram eva ca .sūkṣmatvāt tad avijñeyaṁ .dūra-sthaṁ cāntike ca tat
13.17avibhaktaṁ ca bhūteṣu .vibhaktam iva ca sthitam .bhūta-bhartṛ ca taj jñeyaṁ .grasiṣṇu prabhaviṣṇu ca
13.18jyotiṣām api taj jyotis .tamasaḥ param ucyate .jñānaṁ jñeyaṁ jñāna-gamyaṁ .hṛdi sarvasya viṣṭhitam
13.19iti kṣetraṁ tathā jñānaṁ .jñeyaṁ coktaṁ samāsataḥ .mad-bhakta etad vijñāya .mad-bhāvāyopapadyate
13.20prakṛtiṁ puruṣaṁ caiva .viddhy anādī ubhāv api .vikārāṁś ca guṇāṁś caiva .viddhi prakṛti-sambhavān
13.21kārya-kāraṇa-kartṛtve .hetuḥ prakṛtir ucyate .puruṣaḥ sukha-duḥkhānāṁ .bhoktṛtve hetur ucyate
13.22puruṣaḥ prakṛti-stho hi .bhuṅkte prakṛti-jān guṇān .kāraṇaṁ guṇa-saṅgo ’sya .sad-asad-yoni-janmasu
13.23upadraṣṭānumantā ca .bhartā bhoktā maheśvaraḥ .paramātmeti cāpy ukto .dehe ’smin puruṣaḥ paraḥ
13.24ya evaṁ vetti puruṣaṁ .prakṛtiṁ ca guṇaiḥ saha .sarvathā vartamāno ’pi .na sa bhūyo ’bhijāyate
13.25dhyānenātmani paśyanti .kecid ātmānam ātmanā .anye sāṅkhyena yogena .karma-yogena cāpare
13.26anye tv evam ajānantaḥ .śrutvānyebhya upāsate .te ’pi cātitaranty eva .mṛtyuṁ śruti-parāyaṇāḥ
13.27yāvat sañjāyate kiñcit .sattvaṁ sthāvara-jaṅgamam .kṣetra-kṣetrajña-saṁyogāt .tad viddhi bharatarṣabha
13.28samaṁ sarveṣu bhūteṣu .tiṣṭhantaṁ parameśvaram .vinaśyatsv avinaśyantaṁ .yaḥ paśyati sa paśyati
13.29samaṁ paśyan hi sarvatra .samavasthitam īśvaram .na hinasty ātmanātmānaṁ .tato yāti parāṁ gatim
13.30prakṛtyaiva ca karmāṇi .kriyamāṇāni sarvaśaḥ .yaḥ paśyati tathātmānam .akartāraṁ sa paśyati
13.31yadā bhūta-pṛthag-bhāvam .eka-stham anupaśyati .tata eva ca vistāraṁ .brahma sampadyate tadā
13.32anāditvān nirguṇatvāt .paramātmāyam avyayaḥ .śarīra-stho ’pi kaunteya .na karoti na lipyate
13.33yathā sarva-gataṁ saukṣmyād .ākāśaṁ nopalipyate .sarvatrāvasthito dehe .tathātmā nopalipyate
13.34yathā prakāśayaty ekaḥ .kṛtsnaṁ lokam imaṁ raviḥ .kṣetraṁ kṣetrī tathā kṛtsnaṁ .prakāśayati bhārata
13.35kṣetra-kṣetrajñayor evam .antaraṁ jñāna-cakṣuṣā .bhūta-prakṛti-mokṣaṁ ca .ye vidur yānti te param
Dona al Bhaktivedanta Library