Biblioteca
Início
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Livros
Básicos
Referenciados
Ensaios
Narrativas dos Ācaryas
Filosófico dos Ācaryas
Por Śrīla Prabhupāda
Os Grandes Clássicos
Sobre Śrīla Prabhupāda
Narrativas dos discípulos de Prabhupāda
Filosóficos dos discípulos de Prabhupāda
Publicação de jornal
Biblioteca inteira
Sitios
ISKCON Virtual Temple
Istagosthi Virtual
Calendário Vaiṣṇava
Kṛṣṇa West
Bhagavad-gītā - Como Ele É
EM PROCESSO
<<
12 - Serviço Devocional
>>
Tradução
Transliteração
Devanagari
12.1
arjuna uvāca
.
evaṁ satata-yuktā ye
.
bhaktās tvāṁ paryupāsate
.
ye cāpy akṣaram avyaktaṁ
.
teṣāṁ ke yoga-vittamāḥ
12.2
śrī-bhagavān uvāca
.
mayy āveśya mano ye māṁ
.
nitya-yuktā upāsate
.
śraddhayā parayopetās
.
te me yukta-tamā matāḥ
12.3-4
ye tv akṣaram anirdeśyam
.
avyaktaṁ paryupāsate
.
sarvatra-gam acintyaṁ ca
.
kūṭa-stham acalaṁ dhruvam
.
sanniyamyendriya-grāmaṁ
.
sarvatra sama-buddhayaḥ
.
te prāpnuvanti mām eva
.
sarva-bhūta-hite ratāḥ
12.5
kleśo ’dhika-taras teṣām
.
avyaktāsakta-cetasām
.
avyaktā hi gatir duḥkhaṁ
.
dehavadbhir avāpyate
12.6-7
ye tu sarvāṇi karmāṇi
.
mayi sannyasya mat-parāḥ
.
ananyenaiva yogena
.
māṁ dhyāyanta upāsate
.
teṣām ahaṁ samuddhartā
.
mṛtyu-saṁsāra-sāgarāt
.
bhavāmi na cirāt pārtha
.
mayy āveśita-cetasām
12.8
mayy eva mana ādhatsva
.
mayi buddhiṁ niveśaya
.
nivasiṣyasi mayy eva
.
ata ūrdhvaṁ na saṁśayaḥ
.
atha cittaṁ samādhātuṁ
.
na śaknoṣi mayi sthiram
.
abhyāsa-yogena tato
.
mām icchāptuṁ dhanañ-jaya
12.10
abhyāse ’py asamartho ’si
.
mat-karma-paramo bhava
.
mad-artham api karmāṇi
.
kurvan siddhim avāpsyasi
12.11
athaitad apy aśakto ’si
.
kartuṁ mad-yogam āśritaḥ
.
sarva-karma-phala-tyāgaṁ
.
tataḥ kuru yatātmavān
12.12
śreyo hi jñānam abhyāsāj
.
jñānād dhyānaṁ viśiṣyate
.
dhyānāt karma-phala-tyāgas
.
tyāgāc chāntir anantaram
12.13-14
adveṣṭā sarva-bhūtānāṁ
.
maitraḥ karuṇa eva ca
.
nirmamo nirahaṅkāraḥ
.
sama-duḥkha-sukhaḥ kṣamī
.
santuṣṭaḥ satataṁ yogī
.
yatātmā dṛḍha-niścayaḥ
.
mayy arpita-mano-buddhir
.
yo mad-bhaktaḥ sa me priyaḥ
12.15
yasmān nodvijate loko
.
lokān nodvijate ca yaḥ
.
harṣāmarṣa-bhayodvegair
.
mukto yaḥ sa ca me priyaḥ
12.16
anapekṣaḥ śucir dakṣa
.
udāsīno gata-vyathaḥ
.
sarvārambha-parityāgī
.
yo mad-bhaktaḥ sa me priyaḥ
12.17
yo na hṛṣyati na dveṣṭi
.
na śocati na kāṅkṣati
.
śubhāśubha-parityāgī
.
bhaktimān yaḥ sa me priyaḥ
12.18-19
samaḥ śatrau ca mitre ca
.
tathā mānāpamānayoḥ
.
śītoṣṇa-sukha-duḥkheṣu
.
samaḥ saṅga-vivarjitaḥ
.
tulya-nindā-stutir maunī
.
santuṣṭo yena kenacit
.
aniketaḥ sthira-matir
.
bhaktimān me priyo naraḥ
12.20
ye tu dharmāmṛtam idaṁ
.
yathoktaṁ paryupāsate
.
śraddadhānā mat-paramā
.
bhaktās te ’tīva me priyāḥ
<< Anterior
|
Próximo >>
Outras línguas:
Pares de linguas:
Aulas en áudio/video:
Obter livro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library