Bhagavad-gītā - Como Ele É EM PROCESSO
<< 1 - Observando os exércitos no campo de batalha de Kurukṣetra >>


1.1dhṛtarāṣṭra uvāca .dharma-kṣetre kuru-kṣetre .samavetā yuyutsavaḥ .māmakāḥ pāṇḍavāś caiva .kim akurvata sañjaya
1.2sañjaya uvāca .dṛṣṭvā tu pāṇḍavānīkaṁ .vyūḍhaṁ duryodhanas tadā .ācāryam upasaṅgamya .rājā vacanam abravīt
1.3paśyaitāṁ pāṇḍu-putrānām .ācārya mahatīṁ camūm .vyūḍhāṁ drupada-putreṇa .tava śiṣyeṇa dhīmatā
1.4atra śūrā maheṣvāsā .bhīmārjuna-samā yudhi .yuyudhāno virāṭaś ca .drupadaś ca mahā-rathaḥ
1.5dhṛṣṭaketuś cekitānaḥ .kāśirājaś ca vīryavān .purujit kuntibhojaś ca .śaibyaś ca nara-puṅgavaḥ
1.6yudhāmanyuś ca vikrānta .uttamaujāś ca vīryavān .saubhadro draupadeyāś ca .sarva eva mahā-rathāḥ
1.7asmākaṁ tu viśiṣṭā ye .tān nibodha dvijottama .nāyakā mama sainyasya .saṁjñārthaṁ tān bravīmi te
1.8bhavān bhīṣmaś ca karṇaś ca .kṛpaś ca samitiṁ-jayaḥ .aśvatthāmā vikarṇaś ca .saumadattis tathaiva ca
1.9anye ca bahavaḥ śūrā .mad-arthe tyakta-jīvitāḥ .nānā-śastra-praharaṇāḥ .sarve yuddha-viśāradāḥ
1.10aparyāptaṁ tad asmākaṁ .balaṁ bhīṣmābhirakṣitam .paryāptaṁ tv idam eteṣāṁ .balaṁ bhīmābhirakṣitam
1.11ayaneṣu ca sarveṣu .yathā-bhāgam avasthitāḥ .bhīṣmam evābhirakṣantu .bhavantaḥ sarva eva hi
1.12tasya sañjanayan harṣaṁ .kuru-vṛddhaḥ pitāmahaḥ .siṁha-nādaṁ vinadyoccaiḥ .śaṅkhaṁ dadhmau pratāpavā
1.13tataḥ śaṅkhāś ca bheryaś ca .paṇavānaka-gomukhāḥ .sahasaivābhyahanyanta .sa śabdas tumulo ‘bhavat
1.14tataḥ śvetair hayair yukte .mahati syandane sthitau .mādhavaḥ pāṇḍavaś caiva .divyau śaṅkhau pradadhmatuḥ
1.15pāñcajanyaṁ hṛṣīkeśo .devadattaṁ dhanañjayaḥ .pauṇḍraṁ dadhmau mahā-śaṅkhaṁ .bhīma-karmā vṛkodaraḥ
1.16-18anantavijayaṁ rājā .kuntī-putro yudhiṣṭhiraḥ .nakulaḥ sahadevaś ca .sughoṣa-maṇipuṣpakau .kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahā-rathaḥ .dhṛṣṭadyumno virāṭaś ca .sātyakiś cāparājitaḥ .drupado draupadeyāś ca sarvaśaḥ pṛthivī-pate .saubhadraś ca mahā-bāhuḥ .śaṅkhān dadhmuḥ pṛthak pṛthak
1.19sa ghoṣo dhārtarāṣṭrāṇāṁ .hṛdayāni vyadārayat .nabhaś ca pṛthivīṁ caiva .tumulo ’bhyanunādayan
1.20atha vyavasthitān dṛṣṭvā .dhārtarāṣṭrān kapi-dhvajaḥ .pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ .hṛṣīkeśaṁ tadā vākyam .idam āha mahī-pate
1.21-22arjuna uvāca .senayor ubhayor madhye .rathaṁ sthāpaya me ‘cyuta .yāvad etān nirīkṣe ‘haṁ yoddhu-kāmān avasthitān .kair mayā saha yoddhavyam .asmin raṇa-samudyame
1.23yotsyamānān avekṣe ‘ham .ya ete ‘tra samāgatāḥ .dhārtarāṣṭrasya durbuddher .yuddhe priya-cikīrṣavaḥ
1.24sañjaya uvāca .evam ukto hṛṣīkeśo .guḍākeśena bhārata .senayor ubhayor madhye .sthāpayitvā rathottamam
1.25bhīṣma-droṇa-pramukhataḥ .sarveṣāṁ ca mahī-kṣitām .uvāca pārtha paśyaitān .samavetān kurūn iti
1.26tatrāpaśyat sthitān pārthaḥ .pitṝn atha pitāmahān .ācāryān mātulān bhrātṝn putrān pautrān sakhīṁs tathā .śvaśurān suhṛdaś caiva .senayor ubhayor api
1.27tān samīkṣya sa kaunteyaḥ .sarvān bandhūn avasthitān .kṛpayā parayāviṣṭo .viṣīdann idam abravīt
1.28arjuna uvāca .dṛṣṭvemaṁ sva-janaṁ kṛṣṇa .yuyutsuṁ samupasthitam .sīdanti mama gātrāṇi .mukhaṁ ca pariśuṣyati
1.29vepathuś ca śarīre me .roma-harṣaś ca jāyate .gāṇḍīvaṁ sraṁsate hastāt .tvak caiva paridahyate
1.30na ca śaknomy avasthātuṁ .bhramatīva ca me manaḥ .nimittāni ca paśyāmi .viparītāni keśava
1.31na ca śreyo ’nupaśyāmi .hatvā sva-janam āhave .na kāṅkṣe vijayaṁ kṛṣṇa .na ca rājyaṁ sukhāni ca
1.32-35kiṁ no rājyena govinda .kiṁ bhogair jīvitena vā .yeṣām arthe kāṅkṣitaṁ no .rājyaṁ bhogāḥ sukhāni ca .ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni ca .ācāryāḥ pitaraḥ putrās .tathaiva ca pitāmahāḥ .mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā .etān na hantum icchāmi .ghnato ‘pi madhusūdana .api trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛte .nihatya dhārtarāṣṭrān naḥ .kā prītiḥ syāj janārdana
1.36pāpam evāśrayed asmān hatvaitān ātatāyinaḥ .tasmān nārhā vayaṁ hantuṁ .dhārtarāṣṭrān sa-bāndhavān .sva-janaṁ hi kathaṁ hatvā .sukhinaḥ syāma mādhava
1.37-38yady apy ete na paśyanti .lobhopahata-cetasaḥ .kula-kṣaya-kṛtaṁ doṣaṁ .mitra-drohe ca pātakam .kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum .kula-kṣaya-kṛtaṁ doṣaṁ .prapaśyadbhir janārdana
1.39kula-kṣaye praṇaśyanti .kula-dharmāḥ sanātanāḥ .dharme naṣṭe kulaṁ kṛtsnam .adharmo ’bhibhavaty uta
1.40adharmābhibhavāt kṛṣṇa .praduṣyanti kula-striyaḥ .strīṣu duṣṭāsu vārṣṇeya .jāyate varṇa-saṅkaraḥ
1.41saṅkaro narakāyaiva .kula-ghnānāṁ kulasya ca .patanti pitaro hy eṣāṁ .lupta-piṇḍodaka-kriyāḥ
1.42doṣair etaiḥ kula-ghnānāṁ .varṇa-saṅkara-kārakaiḥ .utsādyante jāti-dharmāḥ .kula-dharmāś ca śāśvatāḥ
1.43utsanna-kula-dharmāṇāṁ .manuṣyāṇāṁ janārdana .narake niyataṁ vāso .bhavatīty anuśuśruma
1.44aho bata mahat-pāpaṁ .kartuṁ vyavasitā vayam .yad rājya-sukha-lobhena .hantuṁ sva-janam udyatāḥ
1.45yadi mām apratīkāram .aśastraṁ śastra-pāṇayaḥ .dhārtarāṣṭrā raṇe hanyus .tan me kṣemataraṁ bhavet
1.46sañjaya uvāca .evam uktvārjunaḥ saṅkhye .rathopastha upāviśat .visṛjya sa-śaraṁ cāpaṁ .śoka-saṁvigna-mānasaḥ
Dona al Bhaktivedanta Library