|
Bhagavad-gītā Como Ele É EM PROCESSO << 9 - O Conhecimento Mais Confidencial >>
<< VERSO 30 >>
अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्य: सम्यग्व्यवसितो हि स: ॥ ३० ॥
api cet su-durācāro bhajate mām ananya-bhāk sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ
PALAVRA POR PALAVRA
api ; cet ; su-durācāraḥ ; bhajate ; mām ; ananya-bhāk ; sādhuḥ ; eva ; saḥ ; mantavyaḥ ; samyak ; vyavasitaḥ ; hi ; saḥ ;
TRADUÇÃO
SIGNIFICADO
|
| |