|
Bhagavad-gītā Como Ele É EM PROCESSO << 9 - O Conhecimento Mais Confidencial >>
<< VERSO 24 >>
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
ahaṁ hi sarva-yajñānāṁ bhoktā ca prabhur eva ca na tu mām abhijānanti tattvenātaś cyavanti te
PALAVRA POR PALAVRA
aham ; hi ; sarva ; yajñānām ; bhoktā ; ca ; prabhuḥ ; eva ; ca ; na ; tu ; mām ; abhijānanti ; tattvena ; ataḥ ; cyavanti ; te ;
TRADUÇÃO
SIGNIFICADO
|
| |