|
Bhagavad-gītā Como Ele É EM PROCESSO << 8 - Alcançando o Supremo >>
<< VERSO 28 >>
वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇya-phalaṁ pradiṣṭam atyeti tat sarvam idaṁ viditvā yogī paraṁ sthānam upaiti cādyam
PALAVRA POR PALAVRA
vedeṣu ; yajñeṣu ; tapaḥsu ; ca ; eva ; dāneṣu ; yat ; puṇya-phalam ; pradiṣṭam ; atyeti ; tat sarvam ; idam ; viditvā ; yogī ; param ; sthānam ; upaiti ; ca ; ādyam ;
TRADUÇÃO
SIGNIFICADO
|
| |