|
Bhagavad-gītā Como Ele É EM PROCESSO << 8 - Alcançando o Supremo >>
<< VERSO 25 >>
धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥
dhūmo rātris tathā kṛṣṇaḥ ṣaṇ-māsā dakṣiṇāyanam tatra cāndramasaṁ jyotir yogī prāpya nivartate
PALAVRA POR PALAVRA
dhūmaḥ ; rātriḥ ; tathā ; kṛṣṇaḥ ; ṣaṭ-māsāḥ ; dakṣiṇa-ayanam ; tatra ; cāndramasam ; jyotiḥ ; yogī ; prāpya ; nivartate ;
TRADUÇÃO
SIGNIFICADO
|
| |