|
Bhagavad-gītā Como Ele É EM PROCESSO << 8 - Alcançando o Supremo >>
<< VERSO 22 >>
पुरुष: स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥
puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam
PALAVRA POR PALAVRA
puruṣaḥ ; saḥ ; paraḥ ; pārtha ; bhaktyā ; labhyaḥ ; tu ; ananyayā ; yasya ; antaḥ-sthāni ; bhūtāni ; yena ; sarvam ; idam ; tatam ;
TRADUÇÃO
SIGNIFICADO
|
| |