|
Bhagavad-gītā Como Ele É EM PROCESSO << 8 - Alcançando o Supremo >>
<< VERSO 20 >>
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: । य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati
PALAVRA POR PALAVRA
paraḥ ; tasmāt ; tu ; bhāvaḥ ; anyaḥ ; avyaktaḥ ; avyaktāt ; sanātanaḥ ; yaḥ saḥ ; sarveṣu ; bhūteṣu ; naśyatsu ; na ; vinaśyati ;
TRADUÇÃO
SIGNIFICADO
|
| |