Bhagavad-gītā Como Ele É EM PROCESSO
<< 17 - As Divisões da Fé >>

<< VERSO 3 >>

सत्त्वानुरूपा सर्वस्य शरद्धा भवति भारत
शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः

sattvānurūpā sarvasya
śraddhā bhavati bhārata
śraddhā-mayo ’yaṁ puruṣo
yo yac-chraddhaḥ sa eva saḥ

PALAVRA POR PALAVRA

sattva-anurūpā — ; sarvasya — ; śraddhā — ; bhavati — ; bhārata — ; śraddhā — ; mayaḥ — ; ayam — ; puruṣaḥ — ; yaḥ — ; yat — ; śraddhaḥ — ; saḥ — ; eva — ; saḥ — ;

TRADUÇÃO



SIGNIFICADO





Dona al Bhaktivedanta Library