Bhagavad-gītā Como Ele É EM PROCESSO << 16 - As Naturezas Divinas e Demoníacas >>
<< VERSO 1-3 >>
शरीभगवान उवाच अभयं सत्त्वसंशुद्धिर जञानयॊगव्यवस्थितिः दानं दमश च यज्ञश च सवाध्यायस तप आर्जवम अहिंसा सत्यम अक्रॊधस तयागः शान्तिर अपैशुनम दया भूतेष्व अलॊलुप्त्वं मार्दवं हरीर अचापलम तेजः कषमा धृतिः शौचम अद्रॊहॊ नातिमानिता भवन्ति संपदं दैवीम अभिजातस्य भारत
śrī-bhagavān uvāca abhayaṁ sattva-saṁśuddhir jñāna-yoga-vyavasthitiḥ dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā bhavanti sampadaṁ daivīm abhijātasya bhārata
PALAVRA POR PALAVRA
śrī-bhagavān uvāca — ; abhayam — ; sattva-saṁśuddhiḥ — ; jñāna — ; yoga — ; vyavasthitiḥ — ; dānam — ; damaḥ — ; ca — ; yajñaḥ — ; ca — ; svādhyāyaḥ — ; tapaḥ — ; ārjavam — ; ahiṁsā — ; satyam — ; akrodhaḥ — ; tyāgaḥ — ; śāntiḥ — ; apaiśunam — ; dayā — ; bhūteṣu — ; aloluptvam — ; mārdavam — ; hrīḥ — ; acāpalam — ; tejaḥ — ; kṣamā — ; dhṛtiḥ — ; śaucam — ; adrohaḥ — ; na — ; ati-mānitā — ; bhavanti — ; sampadam — ; daivīm — ; abhijātasya — ; bhārata — ;
TRADUÇÃO
SIGNIFICADO
|