| Bhagavad-gītā Como Ele É EM PROCESSO << 16 - As Naturezas Divinas e Demoníacas >>
 
 << VERSO 1-3 >>
 
 
 शरीभगवान उवाचअभयं सत्त्वसंशुद्धिर जञानयॊगव्यवस्थितिः
 दानं दमश च यज्ञश च सवाध्यायस तप आर्जवम
 अहिंसा सत्यम अक्रॊधस तयागः शान्तिर अपैशुनम
 दया भूतेष्व अलॊलुप्त्वं मार्दवं हरीर अचापलम
 तेजः कषमा धृतिः शौचम अद्रॊहॊ नातिमानिता
 भवन्ति संपदं दैवीम अभिजातस्य भारत
 
 śrī-bhagavān uvāca
 abhayaṁ sattva-saṁśuddhir
 jñāna-yoga-vyavasthitiḥ
 dānaṁ damaś ca yajñaś ca
 svādhyāyas tapa ārjavam
 ahiṁsā satyam akrodhas
 tyāgaḥ śāntir apaiśunam
 dayā bhūteṣv aloluptvaṁ
 mārdavaṁ hrīr acāpalam
 tejaḥ kṣamā dhṛtiḥ śaucam
 adroho nāti-mānitā
 bhavanti sampadaṁ daivīm
 abhijātasya bhārata
 
 PALAVRA POR PALAVRA
 
 śrī-bhagavān uvāca  ; abhayam  ; sattva-saṁśuddhiḥ  ; jñāna  ; yoga  ; vyavasthitiḥ  ; dānam  ; damaḥ  ; ca  ; yajñaḥ  ; ca  ; svādhyāyaḥ  ; tapaḥ  ; ārjavam  ; ahiṁsā  ; satyam  ; akrodhaḥ  ; tyāgaḥ  ; śāntiḥ  ; apaiśunam  ; dayā  ; bhūteṣu  ; aloluptvam  ; mārdavam  ; hrīḥ  ; acāpalam  ; tejaḥ  ; kṣamā  ; dhṛtiḥ  ; śaucam  ; adrohaḥ  ; na  ; ati-mānitā  ; bhavanti  ; sampadam  ; daivīm  ; abhijātasya  ; bhārata  ;
 
 TRADUÇÃO
 
 
 SIGNIFICADO
 
 
 |