Bhagavad-gītā Como Ele É EM PROCESSO << 15 - A Yoga da Pessoa Suprema >>
<< VERSO 3-4 >>
न रूपम अस्येह तथॊपलभ्यते; नान्तॊ न चादिर न च संप्रतिष्ठा अश्वत्थम एनं सुविरूढमूलम; असङ्गशस्त्रेण दृढेन छित्त्वा ततः पदं तत्परिमार्गितव्यं; यस्मिन गता न निवर्तन्ति भूयः तम एव चाद्यं पुरुषं परपद्ये; यतः परवृत्तिः परसृता पुराणी
na rūpam asyeha tathopalabhyate nānto na cādir na ca sampratiṣṭhā aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ tam eva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī
PALAVRA POR PALAVRA
na ; rūpam ; asya ; iha ; tathā ; upalabhyate ; na ; antaḥ ; na ; ca ; ādiḥ ; na ; ca ; sampratiṣṭhā ; aśvattham ; enam ; su-virūḍha ; mūlam ; asaṅga-śastreṇa ; dṛḍhena ; chittvā ; tataḥ ; padam ; tat ; parimārgitavyam ; yasmin ; gatāḥ ; na ; nivartanti ; bhūyaḥ ; tam ; eva ; ca ; ādyam ; puruṣam ; prapadye ; yataḥ ; pravṛttiḥ ; prasṛtā ; purāṇi ;
TRADUÇÃO
SIGNIFICADO
|