Bhagavad-gītā Como Ele É EM PROCESSO << 14 - Os Três Modos da Natureza Material >>
<< VERSO 22-25 >>
शरीभगवान उवाच परकाशं च परवृत्तिं च मॊहम एव च पाण्डव न दवेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति उदासीनवद आसीनॊ गुणैर यॊ न विचाल्यते गुणा वर्तन्त इत्य एव यॊ ऽवतिष्ठति नेङ्गते समदुःखसुखः सवस्थः समलॊष्टाश्मकाञ्चनः तुल्यप्रियाप्रियॊ धीरस तुल्यनिन्दात्मसंस्तुतिः मानापमानयॊस तुल्यस तुल्यॊ मित्रारिपक्षयॊः सर्वारम्भपरित्यागी गुणातीतः स उच्यते
śrī-bhagavān uvāca prakāśaṁ ca pravṛttiṁ ca moham eva ca pāṇḍava na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati udāsīna-vad āsīno guṇair yo na vicālyate guṇā vartanta ity evaṁ yo ’vatiṣṭhati neṅgate sama-duḥkha-sukhaḥ sva-sthaḥ sama-loṣṭāśma-kāñcanaḥ tulya-priyāpriyo dhīras tulya-nindātma-saṁstutiḥ mānāpamānayos tulyas tulyo mitrāri-pakṣayoḥ sarvārambha-parityāgī guṇātītaḥ sa ucyate
PALAVRA POR PALAVRA
śrī-bhagavān uvāca ; prakāśam ; ca ; pravṛttim ; ca ; moham ; eva ca ; pāṇḍava ; na dveṣṭi ; sampravṛttāni ; na nivṛttāni ; kāṅkṣati ; udāsīna-vat ; āsīnaḥ ; guṇaiḥ ; yaḥ ; na ; vicālyate ; guṇāḥ ; vartante ; iti evam ; yaḥ ; avatiṣṭhati ; na ; iṅgate ; sama ; duḥkha ; sukhaḥ ; sva-sthaḥ ; sama ; loṣṭa ; aśma ; kāñcanaḥ ; tulya ; priya ; apriyaḥ ; dhīraḥ ; tulya ; nindā ; ātma-saṁstutiḥ ; māna ; apamānayoḥ ; tulyaḥ ; tulyaḥ ; mitra ; ari ; pakṣayoḥ ; sarva ; ārambha ; parityāgī ; guṇa-atītaḥ ; saḥ ; ucyate ;
TRADUÇÃO
SIGNIFICADO
|