Bhagavad-gītā Como Ele É EM PROCESSO
<< 13 - A Natureza, o Desfrutador e a Consciência >>

<< VERSO 28 >>

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम
विनश्यत्स्व अविनश्यन्तं यः पश्यति स पश्यति

samaṁ sarveṣu bhūteṣu
tiṣṭhantaṁ parameśvaram
vinaśyatsv avinaśyantaṁ
yaḥ paśyati sa paśyati

PALAVRA POR PALAVRA

samam — ; sarveṣu — ; bhūteṣu — ; tiṣṭhan tam — ; parama-īśvaram — ; vinaśyatsu — ; avinaśyantam — ; yaḥ — ; paśyati — ; saḥ — ; paśyati — ;

TRADUÇÃO



SIGNIFICADO



Dona al Bhaktivedanta Library