Bhagavad-gītā Como Ele É EM PROCESSO << 11 - A Forma Universal >>
<< VERSO 26-27 >>
अमी च तवां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः भीष्मॊ दरॊणः सूतपुत्रस तथासौ; सहास्मदीयैर अपि यॊधमुख्यैः वक्त्राणि ते तवरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि के चिद विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर उत्तमाङ्गैः
amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvani-pāla-saṅghaiḥ bhīṣmo droṇaḥ sūta-putras tathāsau sahāsmadīyair api yodha-mukhyaiḥ vaktrāṇi te tvaramāṇā viśanti daṁṣṭrā-karālāni bhayānakāni kecid vilagnā daśanāntareṣu sandṛśyante cūrṇitair uttamāṅgaiḥ
PALAVRA POR PALAVRA
amī ; ca ; tvām ; dhṛtarāṣṭrasya ; putrāḥ ; sarve ; saha ; eva ; avani-pāla ; saṅghaiḥ ; bhīṣmaḥ ; droṇaḥ ; sūta-putraḥ ; tathā ; asau ; saha ; asmadīyaiḥ ; api ; yodha-mukhyaiḥ ; vaktrāṇi ; te ; tvaramāṇāḥ ; viśanti ; daṁṣṭrā ; karālāni ; bhayānakāni ; kecit ; vilagnāḥ ; daśana-antareṣu ; sandṛśyante ; cūrṇitaiḥ ; uttama-aṅgaiḥ ;
TRADUÇÃO
SIGNIFICADO
|