Bhagavad-gītā Como Ele É EM PROCESSO
<< 11 - A Forma Universal >>

<< VERSO 26-27 >>

अमी च तवां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः
भीष्मॊ दरॊणः सूतपुत्रस तथासौ; सहास्मदीयैर अपि यॊधमुख्यैः
वक्त्राणि ते तवरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि
के चिद विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर उत्तमाङ्गैः

amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvani-pāla-saṅghaiḥ
bhīṣmo droṇaḥ sūta-putras tathāsau
sahāsmadīyair api yodha-mukhyaiḥ
vaktrāṇi te tvaramāṇā viśanti
daṁṣṭrā-karālāni bhayānakāni
kecid vilagnā daśanāntareṣu
sandṛśyante cūrṇitair uttamāṅgaiḥ

PALAVRA POR PALAVRA

amī — ; ca — ; tvām — ; dhṛtarāṣṭrasya — ; putrāḥ — ; sarve — ; saha — ; eva — ; avani-pāla — ; saṅghaiḥ — ; bhīṣmaḥ — ; droṇaḥ — ; sūta-putraḥ — ; tathā — ; asau — ; saha — ; asmadīyaiḥ — ; api — ; yodha-mukhyaiḥ — ; vaktrāṇi — ; te — ; tvaramāṇāḥ — ; viśanti — ; daṁṣṭrā — ; karālāni — ; bhayānakāni — ; kecit — ; vilagnāḥ — ; daśana-antareṣu — ; sandṛśyante — ; cūrṇitaiḥ — ; uttama-aṅgaiḥ — ;

TRADUÇÃO



SIGNIFICADO



Dona al Bhaktivedanta Library