Bhagavad-gītā Como Ele É EM PROCESSO
<< 11 - A Forma Universal >>

<< VERSO 14 >>

ततः स विस्मयाविष्टॊ हृष्टरॊमा धनंजयः
परणम्य शिरसा देवं कृताञ्जलिर अभाषत

tataḥ sa vismayāviṣṭo
hṛṣṭa-romā dhanañ-jayaḥ
praṇamya śirasā devaṁ
kṛtāñjalir abhāṣata

PALAVRA POR PALAVRA

tataḥ — ; saḥ — ; vismaya-āviṣṭaḥ — ; hṛṣṭa-romā — ; dhanam-jayaḥ — ; praṇamya — ; śirasā — ; devam — ; kṛta-añjaliḥ — ; abhāṣata — ;

TRADUÇÃO



SIGNIFICADO





Dona al Bhaktivedanta Library