|
Bhagavad-gītā Como Ele É EM PROCESSO << 10 - A Opulência do Absoluto >>
<< VERSO 4-5 >>
बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: । सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: । भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥
buddhir jñānam asammohaḥ kṣamā satyaṁ damaḥ śamaḥ sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ cābhayam eva ca ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo ’yaśaḥ bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ
PALAVRA POR PALAVRA
buddhiḥ ; jñānam ; asammohaḥ ; kṣamā ; satyam ; damaḥ ; śamaḥ ; sukham ; duḥkham ; bhavaḥ ; abhāvaḥ ; bhayam ; ca ; abhayam ; eva ; ca ; ahiṁsā ; samatā ; tuṣṭiḥ ; tapaḥ ; dānam ; yaśaḥ ; ayaśaḥ ; bhavanti ; bhāvāḥ ; bhūtānām ; mattaḥ ; eva ; pṛthak-vidhāḥ ;
TRADUÇÃO
SIGNIFICADO
|
| |