Bhagavad-gītā Como Ele É EM PROCESSO
<< 10 - A Opulência do Absoluto >>

<< VERSO 26 >>

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः
गन्धर्वाणां चित्ररथः सिद्धानां कपिलॊ मुनिः

aśvatthaḥ sarva-vṛkṣāṇāṁ
devarṣīṇāṁ ca nāradaḥ
gandharvāṇāṁ citrarathaḥ
siddhānāṁ kapilo muniḥ

PALAVRA POR PALAVRA

aśvatthaḥ — ; sarva-vṛkṣāṇām — ; deva-ṛṣīṇām — ; ca — ; nāradaḥ — ; gandharvāṇām — ; citrarathaḥ — ; siddhānām — ; kapilaḥ muniḥ — ;

TRADUÇÃO



SIGNIFICADO



Dona al Bhaktivedanta Library